如何将每节经文转换为单独的 PDF

如何将每节经文转换为单独的 PDF

最小的例子发布在这个问题下如何将 XeTeX 转换为 HTML

\bv
तपः स्वाध्यायनिरताम् तपस्वी वाग्विदाम् वरम् |          \\ 
नारदम् परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥ १.१.१ ॥
\ev

\bfns  \blt \hline
तपस्वी & = &  sagacious thinker & वाल्मीकि: & = &  Sage [Poet]  वाल्मीकि & तपः & = & in thoughtful-meditation  \\
स्व अध्याय & = & in self, study of scriptures & निरतम् & = & always - who is eternally studious in scriptures& वाक् & = & in speaking [in enunciation] \\

विदाम् & = & among expert enunciators & वरम् & = & sublime one - with नारद & मुनि पुन्गवम् & = & with sage, paragon, with such a paragon sage Naarada \\

नारदम्  & = &  with [such a sage] Naarada & परिपप्रच्छ  & = &  verily [inquisitively,] inquired about

\elt \efns

सर्व गुण समिष्टि रूपम् पुरुषम्  all, merited endowments, composite, in form - about such a man.] 
A thoughtful-mediator, an eternally studious sage in scriptures about the Truth a ...[1-1-1]

上面显示的文本是一节诗句,我的文档有数百个这样的单元。

我的问题:是否可以添加某种分隔符,让 LaTeX 知道每个诗节单元的开始和结束,然后将每个单元转换为 PDF 或 HTML。输出文件的名称可以从 1 开始001并以 1 为增量。目前没有分隔符,但如果可以使用一个分隔符,那么我可以稍后插入分隔符。

答案1

我认为每一节经文都以 开头bv,那么您可以重新定义这个命令,它也会执行\newpage

\let\BV\bv
\def\bv{\newpage\BV}

然后,您将每页获得一节经文。\pagestyle{empty}您可以使用 来裁剪每页的所有空白pdfcrop <file>。使用pdftk或任何其他 pdf 工具,您可以将所有页面提取到单个 pdf 文件中。

相关内容