XeTeX 问题..Pdf 输出(win10)

XeTeX 问题..Pdf 输出(win10)

我想部署 XeTeX 来支持 OpenType 字体,但我遇到了这个问题。谢谢您的回复。在此处输入图片描述

答案1

您必须安装字体 Nakula。安装字体后,您可以使用代码并使用 xelatex 进行编译

\documentclass[12pt]{article}
\usepackage{fontspec}
\newcommand\dn{\catcode`\~=12
\fontspec[Script=Devanagari,%
Mapping=velthuis-sanskrit]{Nakula}}
\begin{document}
{\dn
अथ गणितप्रारम्भेऽभीष्टदेवतां नास्करोति।
\begin{itemize}
\setlength{\itemsep}{0mm}
\item ननु प्रत्यध्यायमभीष्टदेवताप्रणतिप्रतिज्ञोत
ग्रन्थारम्भे कृतनमस्कारेणाभीष्टसिद्धिर्भवति।
पुनरिष्टदेवतानमस्कारेण किं साध्यं।
\item उच्यते दिव्यं ह्यतित्न्द्रियं ज्ञानं गणितं
\end{itemize}
\end{document}

输出:

纳库拉

相关内容