调整仅用字体观察到的非均匀间距

调整仅用字体观察到的非均匀间距

我正在使用 Adishila 字体(https://adishila.com/fonts/) 准备一份文档,发现有些单词之间的间距不统一。我用它来~确保某些单词不会出现在行首。

使用其他字体(Sanskrit 2003)时,我没有看到间距问题,因此怀疑这是否是字体的问题。有没有办法修复 Adishila 字体出现的不规则间距?我已注释掉 MWE 中需要安装其他字体的某些部分。

\documentclass{article}
\usepackage{fontspec}
\usepackage[outline]{contour}
\setlength\parindent{0ex}
\usepackage[british,babel,sanskrit, provide=*]{babel}

\begin{document}
\begin{sloppypar}
pratipadārthaḥ \contour{black}{$\Rightarrow$}
\textit{\textbf{tataḥ anu}}~= sarasvatyāḥ vacanānantaram~;
\textit{\textbf{tat\textup{+}visphurat\textup{+}phaṇa\textup{+}vilokana\textup{+}bhūta\textup{+}bhīteḥ}}  $\rightarrow$   tat~= vāsukeḥ, visphurat~=  viśālībhūya calatām, phaṇa~=  phaṇānām, vilokana~=  darśanena, bhūta~=  jātāt, bhīteḥ~=  bhayāt~;
\textit{\textbf{tasyāḥ}}~=  damayantyāḥ~;
\textit{\textbf{kampam}}~= kampam~;
\textit{\textbf{pulakaṃ ca}}~= romāñcaṃ ca~;
\textit{\textbf{vīkṣya}}~=  dṛṣṭvā~;
\textit{\textbf{saṃjāta\textup{+}sāttvika\textup{+}vikāra\textup{+}dhiyaḥ}}  $\rightarrow$   saṃjāta~= udbhūtānām, sāttvikavikāra~=  śṛṅgārarasasambandhināṃ sāttvikabhāvānāṃ yaḥ, dhiyaḥ~= bhramaḥ tadvataḥ (sāttvikabhāvāḥ iti bhramaṃ prāptavataḥ)~;
\textit{\textbf{sva\textup{+}bhṛtyān}}~=  svīyasevakān~;
\textit{\textbf{vilakṣaḥ}}~=  damayantyāḥ hṛdayaṃ jñātvā lajjitaḥ~;
\textit{\textbf{uraga\textup{+}adhipatiḥ}}~=  sarparājaḥ vāsukiḥ~;
\textit{\textbf{nṛtyāt}}~=  ānandanāṭyāt~;
\textit{\textbf{nyaṣedhat}}~=  nivāritavān~.
\end{sloppypar}
\vspace{5mm}

% This section requires installing sanskrit 2003 and Adishila fonts
% Sanskrit2003 can be downloaded from https://omkarananda-ashram.org/Sanskrit/sanskrit2003.zip
% Adishila can be downloaded from  https://adishila.com/fonts/
%\newfontfamily\myfont[Script=Devanagari]{Sanskrit 2003}
%\newfontfamily\myfontas[Script=Devanagari,Scale=1.6]{Adishila San}
%\textbf{\underline{With Sankskrit2003}}:
%\vspace{5mm}
%\begin{sloppypar}
%{\myfont
%प्रतिपदार्थः \contour{black}{$\Rightarrow$}
%\textit{ततः अनु}~= सरस्वत्याः वचनानन्तरम्~;
%\textit{तत्\textup{+}विस्फुरत्\textup{+}फण\textup{+}विलोकन\textup{+}भूत\textup{+}भीतेः}  $\rightarrow$   तत्~= वासुकेः, विस्फुरत्~=  विशालीभूय चलताम्, फण~=  फणानाम्, विलोकन~=  दर्शनेन, भूत~=  जातात्, भीतेः~=  भयात्~;
%\textit{तस्याः}~=  दमयन्त्याः~;
%\textit{कम्पम्}~= कम्पम्~;
%\textit{पुलकं च}~= रोमाञ्चं च~;
%\textit{वीक्ष्य}~=  दृष्ट्वा~;
%\textit{संजात\textup{+}सात्त्विक\textup{+}विकार\textup{+}धियः}  $\rightarrow$   संजात~= उद्भूतानाम्, सात्त्विकविकार~=  शृङ्गाररससम्बन्धिनां सात्त्विकभावानां यः, धियः~= भ्रमः तद्वतः (सात्त्विकभावाः इति भ्रमं प्राप्तवतः)~;
%\textit{स्व\textup{+}भृत्यान्}~=  स्वीयसेवकान्~;
%\textit{विलक्षः}~=  दमयन्त्याः हृदयं ज्ञात्वा लज्जितः~;
%\textit{उरग\textup{+}अधिपतिः}~=  सर्पराजः वासुकिः~;
%\textit{नृत्यात्}~=  आनन्दनाट्यात्~;
%\textit{न्यषेधत्}~=  निवारितवान्~।
%}
%\end{sloppypar}
%
%
%\vspace{5mm}
%\underline{\textbf{With Adishila}}:
%\vspace{5mm}
%\begin{sloppypar}
%{\myfontas
%प्रतिपदार्थः \contour{black}{$\Rightarrow$}
%\textit{\textbf{ततः अनु}}~= सरस्वत्याः वचनानन्तरम्~;
%\textit{\textbf{तत्\textup{+}विस्फुरत्\textup{+}फण\textup{+}विलोकन\textup{+}भूत\textup{+}भीतेः}}  $\rightarrow$   तत्~= वासुकेः, विस्फुरत्~=  विशालीभूय चलताम्, फण~=  फणानाम्, विलोकन~=  दर्शनेन, भूत~=  जातात्, भीतेः~=  भयात्~;
%\textit{\textbf{तस्याः}}~=  दमयन्त्याः~;
%\textit{\textbf{कम्पम्}}~= कम्पम्~;
%\textit{\textbf{पुलकं च}}~= रोमाञ्चं च~;
%\textit{\textbf{वीक्ष्य}}~=  दृष्ट्वा~;
%\textit{\textbf{संजात\textup{+}सात्त्विक\textup{+}विकार\textup{+}धियः}}  $\rightarrow$   संजात~= उद्भूतानाम्, सात्त्विकविकार~=  शृङ्गाररससम्बन्धिनां सात्त्विकभावानां यः, धियः~= भ्रमः तद्वतः (सात्त्विकभावाः इति भ्रमं प्राप्तवतः)~;
%\textit{\textbf{स्व\textup{+}भृत्यान्}}~=  स्वीयसेवकान्~;
%\textit{\textbf{विलक्षः}}~=  दमयन्त्याः हृदयं ज्ञात्वा लज्जितः~;
%\textit{\textbf{उरग\textup{+}अधिपतिः}}~=  सर्पराजः वासुकिः~;
%\textit{\textbf{नृत्यात्}}~=  आनन्दनाट्यात्~;
%\textit{\textbf{न्यषेधत्}}~=  निवारितवान्~।
%}
%\end{sloppypar}


\end{document}

输出

相关内容