删除梵文部分名称中单词之间的空格

删除梵文部分名称中单词之间的空格

我正在用天城文排版一份文档,下面是一个最小的工作示例:

\documentclass{book}
\usepackage{fontspec}
\usepackage{setspace}
\usepackage{xcolor}
\usepackage{csquotes}

\renewcommand{\baselinestretch}{1.5}
\usepackage{titlesec}

\newcommand{\perror}[1] {{\color{red}#1}}
\newcommand{\psutra}[1] {{\color{blue}#1}}


\begin{document}
\setmainfont[Script=Devanagari]{Sanskrit 2003}
\chapter{प्रथमोऽध्यायः}

\section{पाणिनीयसूत्राणां वैविध्यम्}
एवं महति परिकरे सत्यपि पाणिनीये अपरिहार्यः कशर्चनक्लोशो वर्तते । यतो हि तत्र सूत्राणि षोढा रचितानि । यदाहुः 
 \par
\centering{\textbf{
संज्ञा च परिभाषा च विधिर्नियम एव च । \\
अतिदेशश्चाधिकारः षड्विधं सूत्रलक्षणम्  ।। \\
}} 

\section{पाणिनीयस्य महत्त्वम्}
\centering{\textbf{
पाणिनीयं महाशास्त्रं पदसाधुत्वलक्षणम् । \\
सर्वोपकारकं ग्राह्यं कृत्स्नं त्याज्यं न किञ्चन ।। \\
}}
अद्यत्वे शब्दसाधुत्वप्रबोधकं व्याकरणं पाणिनीयमेव । पाणिनिर्महेश्वरं तपसा सन्तोष्य तदनुग्रहेण ``अइउण्" इत्यादिचतुर्दश सूत्राणि उपलभ्य लौकिकवैदिकवाङ्मयोः संपूर्णं व्याकरणं रचयामास । तदेव व्याकरणमधुना अष्टाध्यायीनाम्ना विराजते ।\\  \hfill \break
पाणिनिना सूत्रपाठः धातुपाठः गणपाठः लिङ्गानुशासनं च व्यरच्यत । प्रत्यध्यायं चत्चारः पादाः वर्तन्ते । तत्र सूत्रसंख्या एव वर्तते ।

\end{document}

在生成的 PDF 中,第 1.2 节的名称(即 पाणिनीयस्य महत्त्वम्)一直延伸到页面末尾。如何强制节名称中每个单词之间只有一个空格?

在此处输入图片描述

答案1

如果您使用了错误的语法,那么得到错误的结果也就不足为奇了。

命令\centering 才不是采取一个论点:它是一个声明,告诉 LaTeX 从那一点开始居中。

\documentclass{book}
\usepackage{fontspec}
\usepackage{setspace}
\usepackage{xcolor}
\usepackage{csquotes}
\usepackage{titlesec}

\setmainfont[Script=Devanagari]{ITF Devanagari}

\renewcommand{\baselinestretch}{1.5}

\newcommand{\perror}[1] {{\color{red}#1}}
\newcommand{\psutra}[1] {{\color{blue}#1}}


\begin{document}
\chapter{प्रथमोऽध्यायः}

\section{पाणिनीयसूत्राणां वैविध्यम्}
एवं महति परिकरे सत्यपि पाणिनीये अपरिहार्यः कशर्चनक्लोशो वर्तते । यतो हि तत्र सूत्राणि षोढा रचितानि । यदाहुः 

\begin{center}\bfseries
संज्ञा च परिभाषा च विधिर्नियम एव च । \\
अतिदेशश्चाधिकारः षड्विधं सूत्रलक्षणम्  ।। 
\end{center} 

\section{पाणिनीयस्य महत्त्वम्}

\begin{center}\bfseries
पाणिनीयं महाशास्त्रं पदसाधुत्वलक्षणम् । \\
सर्वोपकारकं ग्राह्यं कृत्स्नं त्याज्यं न किञ्चन ।। 
\end{center}
अद्यत्वे शब्दसाधुत्वप्रबोधकं व्याकरणं पाणिनीयमेव । पाणिनिर्महेश्वरं तपसा सन्तोष्य तदनुग्रहेण ``अइउण्" इत्यादिचतुर्दश सूत्राणि उपलभ्य लौकिकवैदिकवाङ्मयोः संपूर्णं व्याकरणं रचयामास । तदेव व्याकरणमधुना अष्टाध्यायीनाम्ना विराजते ।\\  
पाणिनिना सूत्रपाठः धातुपाठः गणपाठः लिङ्गानुशासनं च व्यरच्यत । प्रत्यध्यायं चत्चारः पादाः वर्तन्ते । तत्र सूत्रसंख्या एव वर्तते ।

\end{document}

我不得不使用不同的字体,因为我没有 Sanskrit 2003。而且\hfill\breakafter也\\没有意义。

在此处输入图片描述

使用 Sankrit 2003 并伪造粗体:

\documentclass{book}
\usepackage{fontspec}
\usepackage{setspace}
\usepackage{xcolor}
\usepackage{csquotes}
\usepackage{titlesec}

\setmainfont{Sanskrit 2003}[
  Script=Devanagari,
  BoldFont=*,
  BoldFeatures={FakeBold=3},
]

\renewcommand{\baselinestretch}{1.5}

\newcommand{\perror}[1] {{\color{red}#1}}
\newcommand{\psutra}[1] {{\color{blue}#1}}


\begin{document}
\chapter{प्रथमोऽध्यायः}

\section{पाणिनीयसूत्राणां वैविध्यम्}
एवं महति परिकरे सत्यपि पाणिनीये अपरिहार्यः कशर्चनक्लोशो वर्तते । यतो हि तत्र सूत्राणि षोढा रचितानि । यदाहुः 

\begin{center}\bfseries
संज्ञा च परिभाषा च विधिर्नियम एव च । \\
अतिदेशश्चाधिकारः षड्विधं सूत्रलक्षणम्  ।। 
\end{center} 

\section{पाणिनीयस्य महत्त्वम्}

\begin{center}\bfseries
पाणिनीयं महाशास्त्रं पदसाधुत्वलक्षणम् । \\
सर्वोपकारकं ग्राह्यं कृत्स्नं त्याज्यं न किञ्चन ।। 
\end{center}
अद्यत्वे शब्दसाधुत्वप्रबोधकं व्याकरणं पाणिनीयमेव । पाणिनिर्महेश्वरं तपसा सन्तोष्य तदनुग्रहेण ``अइउण्" इत्यादिचतुर्दश सूत्राणि उपलभ्य लौकिकवैदिकवाङ्मयोः संपूर्णं व्याकरणं रचयामास । तदेव व्याकरणमधुना अष्टाध्यायीनाम्ना विराजते ।\\ 
पाणिनिना सूत्रपाठः धातुपाठः गणपाठः लिङ्गानुशासनं च व्यरच्यत । प्रत्यध्यायं चत्चारः पादाः वर्तन्ते । तत्र सूत्रसंख्या एव वर्तते ।

\end{document}

在此处输入图片描述

相关内容